A 396-5 Śṛṅgāratilaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 396/5
Title: Śṛṅgāratilaka
Dimensions: 20.4 x 7.6 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/327
Remarks:


Reel No. A 396-5 Inventory No. 69055

Title Śṛṃgāratilaka

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State Complete

Size *20.5 x 7.5 cm

Folios 4

Lines per Folio 7

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/327/1

Manuscript Features

Twice filmed 2rv \ Misplaced 1rv

Stamp Candrasamaśera

Excerpts

Beginning

❖ oṃ namaḥ gaṇeśāya namaḥ ||

vāhū dvau ya mṛṇālam āsya kamalaṃ lāvaṇyalīlājalaṃ

śroṇī tīrthaśilā ca netra saphalaṃ dhammilla śaivālukaṃ |

kāntās ta[[na]] cakravākayugalaṃ kandarppavāṇānalair

ddagdhānām avagāhanāya vidhinā ramyaṃ saraṃ nirmmitaṃ || 1 ||

āyātā madhūyāminī yadipunar n-nāyāta eva prabhuḥ

prāṇā yāntu vibhāvasau yadi punar j-janmagrahaṃ prārthaye |

vyādhaḥ kokilavandhane vidhu paridhvaṃse ca rāhugrahaḥ

kandarppa haranetradīdhitir iyaṃ prāṇeśvare manmathaḥ || 2 ||  (fol. 2r1–6)

End

kopas tvayā yadi kṛto hṛdi paṃkajākṣi

sos tu priyes tava kim asti vidheyam anyat |

āśleṣam arpaya madarpita pūrvvamuccair

uccaiḥ samarp-paya madarp-pita cumbunaṃ ca || 23 ||

āliṃganaiś cumbanakhānapānaiḥ snehānurāgair hasitair guṇaiś ca |

dṛṣṭaiḥ kaṭākṣaiḥ samakāmavāṇaiḥ kṛto na bhogo mṛtakena tulyaḥ || 24 || (fol. 4r1–5)

Colophon

iti śrīkālidāsakṛtaṃ śṛṃgāratilakaṃ samāptaṃ || || || śubha || || (fol. 4r5–6)

Microfilm Details

Reel No. A 396/5

Date of Filming 16-7-(19)72

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 8-11-2003

Bibliography