A 396-5 Śṛṅgāratilaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 396/5
Title: Śṛṅgāratilaka
Dimensions: 20.4 x 7.6 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/327
Remarks:
Reel No. A 396-5 Inventory No. 69055
Title Śṛṃgāratilaka
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State Complete
Size *20.5 x 7.5 cm
Folios 4
Lines per Folio 7
Foliation figures in the right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/327/1
Manuscript Features
Twice filmed 2rv \ Misplaced 1rv
Stamp Candrasamaśera
Excerpts
Beginning
❖ oṃ namaḥ gaṇeśāya namaḥ ||
vāhū dvau ya mṛṇālam āsya kamalaṃ lāvaṇyalīlājalaṃ
śroṇī tīrthaśilā ca netra saphalaṃ dhammilla śaivālukaṃ |
kāntās ta[[na]] cakravākayugalaṃ kandarppavāṇānalair
ddagdhānām avagāhanāya vidhinā ramyaṃ saraṃ nirmmitaṃ || 1 ||
āyātā madhūyāminī yadipunar n-nāyāta eva prabhuḥ
prāṇā yāntu vibhāvasau yadi punar j-janmagrahaṃ prārthaye |
vyādhaḥ kokilavandhane vidhu paridhvaṃse ca rāhugrahaḥ
kandarppa haranetradīdhitir iyaṃ prāṇeśvare manmathaḥ || 2 || (fol. 2r1–6)
End
kopas tvayā yadi kṛto hṛdi paṃkajākṣi
sos tu priyes tava kim asti vidheyam anyat |
āśleṣam arpaya madarpita pūrvvamuccair
uccaiḥ samarp-paya madarp-pita cumbunaṃ ca || 23 ||
āliṃganaiś cumbanakhānapānaiḥ snehānurāgair hasitair guṇaiś ca |
dṛṣṭaiḥ kaṭākṣaiḥ samakāmavāṇaiḥ kṛto na bhogo mṛtakena tulyaḥ || 24 || (fol. 4r1–5)
Colophon
iti śrīkālidāsakṛtaṃ śṛṃgāratilakaṃ samāptaṃ || || || śubha || || (fol. 4r5–6)
Microfilm Details
Reel No. A 396/5
Date of Filming 16-7-(19)72
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 8-11-2003
Bibliography